Declension table of ?kāñcanabhūṣā

Deva

FeminineSingularDualPlural
Nominativekāñcanabhūṣā kāñcanabhūṣe kāñcanabhūṣāḥ
Vocativekāñcanabhūṣe kāñcanabhūṣe kāñcanabhūṣāḥ
Accusativekāñcanabhūṣām kāñcanabhūṣe kāñcanabhūṣāḥ
Instrumentalkāñcanabhūṣayā kāñcanabhūṣābhyām kāñcanabhūṣābhiḥ
Dativekāñcanabhūṣāyai kāñcanabhūṣābhyām kāñcanabhūṣābhyaḥ
Ablativekāñcanabhūṣāyāḥ kāñcanabhūṣābhyām kāñcanabhūṣābhyaḥ
Genitivekāñcanabhūṣāyāḥ kāñcanabhūṣayoḥ kāñcanabhūṣāṇām
Locativekāñcanabhūṣāyām kāñcanabhūṣayoḥ kāñcanabhūṣāsu

Adverb -kāñcanabhūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria