Declension table of ?kāñcanabhū

Deva

FeminineSingularDualPlural
Nominativekāñcanabhūḥ kāñcanabhuvau kāñcanabhuvaḥ
Vocativekāñcanabhūḥ kāñcanabhu kāñcanabhuvau kāñcanabhuvaḥ
Accusativekāñcanabhuvam kāñcanabhuvau kāñcanabhuvaḥ
Instrumentalkāñcanabhuvā kāñcanabhūbhyām kāñcanabhūbhiḥ
Dativekāñcanabhuvai kāñcanabhuve kāñcanabhūbhyām kāñcanabhūbhyaḥ
Ablativekāñcanabhuvāḥ kāñcanabhuvaḥ kāñcanabhūbhyām kāñcanabhūbhyaḥ
Genitivekāñcanabhuvāḥ kāñcanabhuvaḥ kāñcanabhuvoḥ kāñcanabhūnām kāñcanabhuvām
Locativekāñcanabhuvi kāñcanabhuvām kāñcanabhuvoḥ kāñcanabhūṣu

Compound kāñcanabhū -

Adverb -kāñcanabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria