Declension table of ?kāñcanāhva

Deva

MasculineSingularDualPlural
Nominativekāñcanāhvaḥ kāñcanāhvau kāñcanāhvāḥ
Vocativekāñcanāhva kāñcanāhvau kāñcanāhvāḥ
Accusativekāñcanāhvam kāñcanāhvau kāñcanāhvān
Instrumentalkāñcanāhvena kāñcanāhvābhyām kāñcanāhvaiḥ kāñcanāhvebhiḥ
Dativekāñcanāhvāya kāñcanāhvābhyām kāñcanāhvebhyaḥ
Ablativekāñcanāhvāt kāñcanāhvābhyām kāñcanāhvebhyaḥ
Genitivekāñcanāhvasya kāñcanāhvayoḥ kāñcanāhvānām
Locativekāñcanāhve kāñcanāhvayoḥ kāñcanāhveṣu

Compound kāñcanāhva -

Adverb -kāñcanāhvam -kāñcanāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria