Declension table of ?kāñcanāṅgī

Deva

FeminineSingularDualPlural
Nominativekāñcanāṅgī kāñcanāṅgyau kāñcanāṅgyaḥ
Vocativekāñcanāṅgi kāñcanāṅgyau kāñcanāṅgyaḥ
Accusativekāñcanāṅgīm kāñcanāṅgyau kāñcanāṅgīḥ
Instrumentalkāñcanāṅgyā kāñcanāṅgībhyām kāñcanāṅgībhiḥ
Dativekāñcanāṅgyai kāñcanāṅgībhyām kāñcanāṅgībhyaḥ
Ablativekāñcanāṅgyāḥ kāñcanāṅgībhyām kāñcanāṅgībhyaḥ
Genitivekāñcanāṅgyāḥ kāñcanāṅgyoḥ kāñcanāṅgīnām
Locativekāñcanāṅgyām kāñcanāṅgyoḥ kāñcanāṅgīṣu

Compound kāñcanāṅgi - kāñcanāṅgī -

Adverb -kāñcanāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria