Declension table of ?kāñcanāṅgadinī

Deva

FeminineSingularDualPlural
Nominativekāñcanāṅgadinī kāñcanāṅgadinyau kāñcanāṅgadinyaḥ
Vocativekāñcanāṅgadini kāñcanāṅgadinyau kāñcanāṅgadinyaḥ
Accusativekāñcanāṅgadinīm kāñcanāṅgadinyau kāñcanāṅgadinīḥ
Instrumentalkāñcanāṅgadinyā kāñcanāṅgadinībhyām kāñcanāṅgadinībhiḥ
Dativekāñcanāṅgadinyai kāñcanāṅgadinībhyām kāñcanāṅgadinībhyaḥ
Ablativekāñcanāṅgadinyāḥ kāñcanāṅgadinībhyām kāñcanāṅgadinībhyaḥ
Genitivekāñcanāṅgadinyāḥ kāñcanāṅgadinyoḥ kāñcanāṅgadinīnām
Locativekāñcanāṅgadinyām kāñcanāṅgadinyoḥ kāñcanāṅgadinīṣu

Compound kāñcanāṅgadini - kāñcanāṅgadinī -

Adverb -kāñcanāṅgadini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria