Declension table of ?kāñcanāṅgadin

Deva

NeuterSingularDualPlural
Nominativekāñcanāṅgadi kāñcanāṅgadinī kāñcanāṅgadīni
Vocativekāñcanāṅgadin kāñcanāṅgadi kāñcanāṅgadinī kāñcanāṅgadīni
Accusativekāñcanāṅgadi kāñcanāṅgadinī kāñcanāṅgadīni
Instrumentalkāñcanāṅgadinā kāñcanāṅgadibhyām kāñcanāṅgadibhiḥ
Dativekāñcanāṅgadine kāñcanāṅgadibhyām kāñcanāṅgadibhyaḥ
Ablativekāñcanāṅgadinaḥ kāñcanāṅgadibhyām kāñcanāṅgadibhyaḥ
Genitivekāñcanāṅgadinaḥ kāñcanāṅgadinoḥ kāñcanāṅgadinām
Locativekāñcanāṅgadini kāñcanāṅgadinoḥ kāñcanāṅgadiṣu

Compound kāñcanāṅgadi -

Adverb -kāñcanāṅgadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria