Declension table of ?kāñcanāṅgadinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāñcanāṅgadī | kāñcanāṅgadinau | kāñcanāṅgadinaḥ |
Vocative | kāñcanāṅgadin | kāñcanāṅgadinau | kāñcanāṅgadinaḥ |
Accusative | kāñcanāṅgadinam | kāñcanāṅgadinau | kāñcanāṅgadinaḥ |
Instrumental | kāñcanāṅgadinā | kāñcanāṅgadibhyām | kāñcanāṅgadibhiḥ |
Dative | kāñcanāṅgadine | kāñcanāṅgadibhyām | kāñcanāṅgadibhyaḥ |
Ablative | kāñcanāṅgadinaḥ | kāñcanāṅgadibhyām | kāñcanāṅgadibhyaḥ |
Genitive | kāñcanāṅgadinaḥ | kāñcanāṅgadinoḥ | kāñcanāṅgadinām |
Locative | kāñcanāṅgadini | kāñcanāṅgadinoḥ | kāñcanāṅgadiṣu |