Declension table of ?kāñcanāṅgadin

Deva

MasculineSingularDualPlural
Nominativekāñcanāṅgadī kāñcanāṅgadinau kāñcanāṅgadinaḥ
Vocativekāñcanāṅgadin kāñcanāṅgadinau kāñcanāṅgadinaḥ
Accusativekāñcanāṅgadinam kāñcanāṅgadinau kāñcanāṅgadinaḥ
Instrumentalkāñcanāṅgadinā kāñcanāṅgadibhyām kāñcanāṅgadibhiḥ
Dativekāñcanāṅgadine kāñcanāṅgadibhyām kāñcanāṅgadibhyaḥ
Ablativekāñcanāṅgadinaḥ kāñcanāṅgadibhyām kāñcanāṅgadibhyaḥ
Genitivekāñcanāṅgadinaḥ kāñcanāṅgadinoḥ kāñcanāṅgadinām
Locativekāñcanāṅgadini kāñcanāṅgadinoḥ kāñcanāṅgadiṣu

Compound kāñcanāṅgadi -

Adverb -kāñcanāṅgadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria