Declension table of ?kāñcanācala

Deva

MasculineSingularDualPlural
Nominativekāñcanācalaḥ kāñcanācalau kāñcanācalāḥ
Vocativekāñcanācala kāñcanācalau kāñcanācalāḥ
Accusativekāñcanācalam kāñcanācalau kāñcanācalān
Instrumentalkāñcanācalena kāñcanācalābhyām kāñcanācalaiḥ kāñcanācalebhiḥ
Dativekāñcanācalāya kāñcanācalābhyām kāñcanācalebhyaḥ
Ablativekāñcanācalāt kāñcanācalābhyām kāñcanācalebhyaḥ
Genitivekāñcanācalasya kāñcanācalayoḥ kāñcanācalānām
Locativekāñcanācale kāñcanācalayoḥ kāñcanācaleṣu

Compound kāñcanācala -

Adverb -kāñcanācalam -kāñcanācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria