Declension table of ?kāñcanābhidhānasandhi

Deva

MasculineSingularDualPlural
Nominativekāñcanābhidhānasandhiḥ kāñcanābhidhānasandhī kāñcanābhidhānasandhayaḥ
Vocativekāñcanābhidhānasandhe kāñcanābhidhānasandhī kāñcanābhidhānasandhayaḥ
Accusativekāñcanābhidhānasandhim kāñcanābhidhānasandhī kāñcanābhidhānasandhīn
Instrumentalkāñcanābhidhānasandhinā kāñcanābhidhānasandhibhyām kāñcanābhidhānasandhibhiḥ
Dativekāñcanābhidhānasandhaye kāñcanābhidhānasandhibhyām kāñcanābhidhānasandhibhyaḥ
Ablativekāñcanābhidhānasandheḥ kāñcanābhidhānasandhibhyām kāñcanābhidhānasandhibhyaḥ
Genitivekāñcanābhidhānasandheḥ kāñcanābhidhānasandhyoḥ kāñcanābhidhānasandhīnām
Locativekāñcanābhidhānasandhau kāñcanābhidhānasandhyoḥ kāñcanābhidhānasandhiṣu

Compound kāñcanābhidhānasandhi -

Adverb -kāñcanābhidhānasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria