Declension table of kāñcana

Deva

MasculineSingularDualPlural
Nominativekāñcanaḥ kāñcanau kāñcanāḥ
Vocativekāñcana kāñcanau kāñcanāḥ
Accusativekāñcanam kāñcanau kāñcanān
Instrumentalkāñcanena kāñcanābhyām kāñcanaiḥ kāñcanebhiḥ
Dativekāñcanāya kāñcanābhyām kāñcanebhyaḥ
Ablativekāñcanāt kāñcanābhyām kāñcanebhyaḥ
Genitivekāñcanasya kāñcanayoḥ kāñcanānām
Locativekāñcane kāñcanayoḥ kāñcaneṣu

Compound kāñcana -

Adverb -kāñcanam -kāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria