Declension table of ?kāśyapīya

Deva

MasculineSingularDualPlural
Nominativekāśyapīyaḥ kāśyapīyau kāśyapīyāḥ
Vocativekāśyapīya kāśyapīyau kāśyapīyāḥ
Accusativekāśyapīyam kāśyapīyau kāśyapīyān
Instrumentalkāśyapīyena kāśyapīyābhyām kāśyapīyaiḥ kāśyapīyebhiḥ
Dativekāśyapīyāya kāśyapīyābhyām kāśyapīyebhyaḥ
Ablativekāśyapīyāt kāśyapīyābhyām kāśyapīyebhyaḥ
Genitivekāśyapīyasya kāśyapīyayoḥ kāśyapīyānām
Locativekāśyapīye kāśyapīyayoḥ kāśyapīyeṣu

Compound kāśyapīya -

Adverb -kāśyapīyam -kāśyapīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria