Declension table of ?kāśyapībālākyāmāṭharīputra

Deva

MasculineSingularDualPlural
Nominativekāśyapībālākyāmāṭharīputraḥ kāśyapībālākyāmāṭharīputrau kāśyapībālākyāmāṭharīputrāḥ
Vocativekāśyapībālākyāmāṭharīputra kāśyapībālākyāmāṭharīputrau kāśyapībālākyāmāṭharīputrāḥ
Accusativekāśyapībālākyāmāṭharīputram kāśyapībālākyāmāṭharīputrau kāśyapībālākyāmāṭharīputrān
Instrumentalkāśyapībālākyāmāṭharīputreṇa kāśyapībālākyāmāṭharīputrābhyām kāśyapībālākyāmāṭharīputraiḥ kāśyapībālākyāmāṭharīputrebhiḥ
Dativekāśyapībālākyāmāṭharīputrāya kāśyapībālākyāmāṭharīputrābhyām kāśyapībālākyāmāṭharīputrebhyaḥ
Ablativekāśyapībālākyāmāṭharīputrāt kāśyapībālākyāmāṭharīputrābhyām kāśyapībālākyāmāṭharīputrebhyaḥ
Genitivekāśyapībālākyāmāṭharīputrasya kāśyapībālākyāmāṭharīputrayoḥ kāśyapībālākyāmāṭharīputrāṇām
Locativekāśyapībālākyāmāṭharīputre kāśyapībālākyāmāṭharīputrayoḥ kāśyapībālākyāmāṭharīputreṣu

Compound kāśyapībālākyāmāṭharīputra -

Adverb -kāśyapībālākyāmāṭharīputram -kāśyapībālākyāmāṭharīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria