Declension table of ?kāśyapasmṛti

Deva

FeminineSingularDualPlural
Nominativekāśyapasmṛtiḥ kāśyapasmṛtī kāśyapasmṛtayaḥ
Vocativekāśyapasmṛte kāśyapasmṛtī kāśyapasmṛtayaḥ
Accusativekāśyapasmṛtim kāśyapasmṛtī kāśyapasmṛtīḥ
Instrumentalkāśyapasmṛtyā kāśyapasmṛtibhyām kāśyapasmṛtibhiḥ
Dativekāśyapasmṛtyai kāśyapasmṛtaye kāśyapasmṛtibhyām kāśyapasmṛtibhyaḥ
Ablativekāśyapasmṛtyāḥ kāśyapasmṛteḥ kāśyapasmṛtibhyām kāśyapasmṛtibhyaḥ
Genitivekāśyapasmṛtyāḥ kāśyapasmṛteḥ kāśyapasmṛtyoḥ kāśyapasmṛtīnām
Locativekāśyapasmṛtyām kāśyapasmṛtau kāśyapasmṛtyoḥ kāśyapasmṛtiṣu

Compound kāśyapasmṛti -

Adverb -kāśyapasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria