Declension table of ?kāśyapaparivarta

Deva

MasculineSingularDualPlural
Nominativekāśyapaparivartaḥ kāśyapaparivartau kāśyapaparivartāḥ
Vocativekāśyapaparivarta kāśyapaparivartau kāśyapaparivartāḥ
Accusativekāśyapaparivartam kāśyapaparivartau kāśyapaparivartān
Instrumentalkāśyapaparivartena kāśyapaparivartābhyām kāśyapaparivartaiḥ kāśyapaparivartebhiḥ
Dativekāśyapaparivartāya kāśyapaparivartābhyām kāśyapaparivartebhyaḥ
Ablativekāśyapaparivartāt kāśyapaparivartābhyām kāśyapaparivartebhyaḥ
Genitivekāśyapaparivartasya kāśyapaparivartayoḥ kāśyapaparivartānām
Locativekāśyapaparivarte kāśyapaparivartayoḥ kāśyapaparivarteṣu

Compound kāśyapaparivarta -

Adverb -kāśyapaparivartam -kāśyapaparivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria