Declension table of ?kāśyapaka

Deva

MasculineSingularDualPlural
Nominativekāśyapakaḥ kāśyapakau kāśyapakāḥ
Vocativekāśyapaka kāśyapakau kāśyapakāḥ
Accusativekāśyapakam kāśyapakau kāśyapakān
Instrumentalkāśyapakena kāśyapakābhyām kāśyapakaiḥ kāśyapakebhiḥ
Dativekāśyapakāya kāśyapakābhyām kāśyapakebhyaḥ
Ablativekāśyapakāt kāśyapakābhyām kāśyapakebhyaḥ
Genitivekāśyapakasya kāśyapakayoḥ kāśyapakānām
Locativekāśyapake kāśyapakayoḥ kāśyapakeṣu

Compound kāśyapaka -

Adverb -kāśyapakam -kāśyapakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria