Declension table of ?kāśyaka

Deva

MasculineSingularDualPlural
Nominativekāśyakaḥ kāśyakau kāśyakāḥ
Vocativekāśyaka kāśyakau kāśyakāḥ
Accusativekāśyakam kāśyakau kāśyakān
Instrumentalkāśyakena kāśyakābhyām kāśyakaiḥ kāśyakebhiḥ
Dativekāśyakāya kāśyakābhyām kāśyakebhyaḥ
Ablativekāśyakāt kāśyakābhyām kāśyakebhyaḥ
Genitivekāśyakasya kāśyakayoḥ kāśyakānām
Locativekāśyake kāśyakayoḥ kāśyakeṣu

Compound kāśyaka -

Adverb -kāśyakam -kāśyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria