Declension table of ?kāśmīrajīrakā

Deva

FeminineSingularDualPlural
Nominativekāśmīrajīrakā kāśmīrajīrake kāśmīrajīrakāḥ
Vocativekāśmīrajīrake kāśmīrajīrake kāśmīrajīrakāḥ
Accusativekāśmīrajīrakām kāśmīrajīrake kāśmīrajīrakāḥ
Instrumentalkāśmīrajīrakayā kāśmīrajīrakābhyām kāśmīrajīrakābhiḥ
Dativekāśmīrajīrakāyai kāśmīrajīrakābhyām kāśmīrajīrakābhyaḥ
Ablativekāśmīrajīrakāyāḥ kāśmīrajīrakābhyām kāśmīrajīrakābhyaḥ
Genitivekāśmīrajīrakāyāḥ kāśmīrajīrakayoḥ kāśmīrajīrakāṇām
Locativekāśmīrajīrakāyām kāśmīrajīrakayoḥ kāśmīrajīrakāsu

Adverb -kāśmīrajīrakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria