Declension table of ?kāśmīrajanman

Deva

NeuterSingularDualPlural
Nominativekāśmīrajanma kāśmīrajanmanī kāśmīrajanmāni
Vocativekāśmīrajanman kāśmīrajanma kāśmīrajanmanī kāśmīrajanmāni
Accusativekāśmīrajanma kāśmīrajanmanī kāśmīrajanmāni
Instrumentalkāśmīrajanmanā kāśmīrajanmabhyām kāśmīrajanmabhiḥ
Dativekāśmīrajanmane kāśmīrajanmabhyām kāśmīrajanmabhyaḥ
Ablativekāśmīrajanmanaḥ kāśmīrajanmabhyām kāśmīrajanmabhyaḥ
Genitivekāśmīrajanmanaḥ kāśmīrajanmanoḥ kāśmīrajanmanām
Locativekāśmīrajanmani kāśmīrajanmanoḥ kāśmīrajanmasu

Compound kāśmīrajanma -

Adverb -kāśmīrajanma -kāśmīrajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria