Declension table of ?kāśmīradeśa

Deva

MasculineSingularDualPlural
Nominativekāśmīradeśaḥ kāśmīradeśau kāśmīradeśāḥ
Vocativekāśmīradeśa kāśmīradeśau kāśmīradeśāḥ
Accusativekāśmīradeśam kāśmīradeśau kāśmīradeśān
Instrumentalkāśmīradeśena kāśmīradeśābhyām kāśmīradeśaiḥ kāśmīradeśebhiḥ
Dativekāśmīradeśāya kāśmīradeśābhyām kāśmīradeśebhyaḥ
Ablativekāśmīradeśāt kāśmīradeśābhyām kāśmīradeśebhyaḥ
Genitivekāśmīradeśasya kāśmīradeśayoḥ kāśmīradeśānām
Locativekāśmīradeśe kāśmīradeśayoḥ kāśmīradeśeṣu

Compound kāśmīradeśa -

Adverb -kāśmīradeśam -kāśmīradeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria