Declension table of ?kāśivilāsa

Deva

MasculineSingularDualPlural
Nominativekāśivilāsaḥ kāśivilāsau kāśivilāsāḥ
Vocativekāśivilāsa kāśivilāsau kāśivilāsāḥ
Accusativekāśivilāsam kāśivilāsau kāśivilāsān
Instrumentalkāśivilāsena kāśivilāsābhyām kāśivilāsaiḥ kāśivilāsebhiḥ
Dativekāśivilāsāya kāśivilāsābhyām kāśivilāsebhyaḥ
Ablativekāśivilāsāt kāśivilāsābhyām kāśivilāsebhyaḥ
Genitivekāśivilāsasya kāśivilāsayoḥ kāśivilāsānām
Locativekāśivilāse kāśivilāsayoḥ kāśivilāseṣu

Compound kāśivilāsa -

Adverb -kāśivilāsam -kāśivilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria