Declension table of ?kāśivardhana

Deva

NeuterSingularDualPlural
Nominativekāśivardhanam kāśivardhane kāśivardhanāni
Vocativekāśivardhana kāśivardhane kāśivardhanāni
Accusativekāśivardhanam kāśivardhane kāśivardhanāni
Instrumentalkāśivardhanena kāśivardhanābhyām kāśivardhanaiḥ
Dativekāśivardhanāya kāśivardhanābhyām kāśivardhanebhyaḥ
Ablativekāśivardhanāt kāśivardhanābhyām kāśivardhanebhyaḥ
Genitivekāśivardhanasya kāśivardhanayoḥ kāśivardhanānām
Locativekāśivardhane kāśivardhanayoḥ kāśivardhaneṣu

Compound kāśivardhana -

Adverb -kāśivardhanam -kāśivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria