Declension table of ?kāśirāma

Deva

MasculineSingularDualPlural
Nominativekāśirāmaḥ kāśirāmau kāśirāmāḥ
Vocativekāśirāma kāśirāmau kāśirāmāḥ
Accusativekāśirāmam kāśirāmau kāśirāmān
Instrumentalkāśirāmeṇa kāśirāmābhyām kāśirāmaiḥ kāśirāmebhiḥ
Dativekāśirāmāya kāśirāmābhyām kāśirāmebhyaḥ
Ablativekāśirāmāt kāśirāmābhyām kāśirāmebhyaḥ
Genitivekāśirāmasya kāśirāmayoḥ kāśirāmāṇām
Locativekāśirāme kāśirāmayoḥ kāśirāmeṣu

Compound kāśirāma -

Adverb -kāśirāmam -kāśirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria