Declension table of ?kāśirājan

Deva

MasculineSingularDualPlural
Nominativekāśirājā kāśirājānau kāśirājānaḥ
Vocativekāśirājan kāśirājānau kāśirājānaḥ
Accusativekāśirājānam kāśirājānau kāśirājñaḥ
Instrumentalkāśirājñā kāśirājabhyām kāśirājabhiḥ
Dativekāśirājñe kāśirājabhyām kāśirājabhyaḥ
Ablativekāśirājñaḥ kāśirājabhyām kāśirājabhyaḥ
Genitivekāśirājñaḥ kāśirājñoḥ kāśirājñām
Locativekāśirājñi kāśirājani kāśirājñoḥ kāśirājasu

Compound kāśirāja -

Adverb -kāśirājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria