Declension table of ?kāśipati

Deva

MasculineSingularDualPlural
Nominativekāśipatiḥ kāśipatī kāśipatayaḥ
Vocativekāśipate kāśipatī kāśipatayaḥ
Accusativekāśipatim kāśipatī kāśipatīn
Instrumentalkāśipatinā kāśipatibhyām kāśipatibhiḥ
Dativekāśipataye kāśipatibhyām kāśipatibhyaḥ
Ablativekāśipateḥ kāśipatibhyām kāśipatibhyaḥ
Genitivekāśipateḥ kāśipatyoḥ kāśipatīnām
Locativekāśipatau kāśipatyoḥ kāśipatiṣu

Compound kāśipati -

Adverb -kāśipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria