Declension table of ?kāśipa

Deva

MasculineSingularDualPlural
Nominativekāśipaḥ kāśipau kāśipāḥ
Vocativekāśipa kāśipau kāśipāḥ
Accusativekāśipam kāśipau kāśipān
Instrumentalkāśipena kāśipābhyām kāśipaiḥ kāśipebhiḥ
Dativekāśipāya kāśipābhyām kāśipebhyaḥ
Ablativekāśipāt kāśipābhyām kāśipebhyaḥ
Genitivekāśipasya kāśipayoḥ kāśipānām
Locativekāśipe kāśipayoḥ kāśipeṣu

Compound kāśipa -

Adverb -kāśipam -kāśipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria