Declension table of ?kāśinagara

Deva

NeuterSingularDualPlural
Nominativekāśinagaram kāśinagare kāśinagarāṇi
Vocativekāśinagara kāśinagare kāśinagarāṇi
Accusativekāśinagaram kāśinagare kāśinagarāṇi
Instrumentalkāśinagareṇa kāśinagarābhyām kāśinagaraiḥ
Dativekāśinagarāya kāśinagarābhyām kāśinagarebhyaḥ
Ablativekāśinagarāt kāśinagarābhyām kāśinagarebhyaḥ
Genitivekāśinagarasya kāśinagarayoḥ kāśinagarāṇām
Locativekāśinagare kāśinagarayoḥ kāśinagareṣu

Compound kāśinagara -

Adverb -kāśinagaram -kāśinagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria