Declension table of ?kāśinātha

Deva

MasculineSingularDualPlural
Nominativekāśināthaḥ kāśināthau kāśināthāḥ
Vocativekāśinātha kāśināthau kāśināthāḥ
Accusativekāśinātham kāśināthau kāśināthān
Instrumentalkāśināthena kāśināthābhyām kāśināthaiḥ kāśināthebhiḥ
Dativekāśināthāya kāśināthābhyām kāśināthebhyaḥ
Ablativekāśināthāt kāśināthābhyām kāśināthebhyaḥ
Genitivekāśināthasya kāśināthayoḥ kāśināthānām
Locativekāśināthe kāśināthayoḥ kāśinātheṣu

Compound kāśinātha -

Adverb -kāśinātham -kāśināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria