Declension table of ?kāśimanuja

Deva

MasculineSingularDualPlural
Nominativekāśimanujaḥ kāśimanujau kāśimanujāḥ
Vocativekāśimanuja kāśimanujau kāśimanujāḥ
Accusativekāśimanujam kāśimanujau kāśimanujān
Instrumentalkāśimanujena kāśimanujābhyām kāśimanujaiḥ kāśimanujebhiḥ
Dativekāśimanujāya kāśimanujābhyām kāśimanujebhyaḥ
Ablativekāśimanujāt kāśimanujābhyām kāśimanujebhyaḥ
Genitivekāśimanujasya kāśimanujayoḥ kāśimanujānām
Locativekāśimanuje kāśimanujayoḥ kāśimanujeṣu

Compound kāśimanuja -

Adverb -kāśimanujam -kāśimanujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria