Declension table of ?kāśila

Deva

NeuterSingularDualPlural
Nominativekāśilam kāśile kāśilāni
Vocativekāśila kāśile kāśilāni
Accusativekāśilam kāśile kāśilāni
Instrumentalkāśilena kāśilābhyām kāśilaiḥ
Dativekāśilāya kāśilābhyām kāśilebhyaḥ
Ablativekāśilāt kāśilābhyām kāśilebhyaḥ
Genitivekāśilasya kāśilayoḥ kāśilānām
Locativekāśile kāśilayoḥ kāśileṣu

Compound kāśila -

Adverb -kāśilam -kāśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria