Declension table of ?kāśila

Deva

MasculineSingularDualPlural
Nominativekāśilaḥ kāśilau kāśilāḥ
Vocativekāśila kāśilau kāśilāḥ
Accusativekāśilam kāśilau kāśilān
Instrumentalkāśilena kāśilābhyām kāśilaiḥ kāśilebhiḥ
Dativekāśilāya kāśilābhyām kāśilebhyaḥ
Ablativekāśilāt kāśilābhyām kāśilebhyaḥ
Genitivekāśilasya kāśilayoḥ kāśilānām
Locativekāśile kāśilayoḥ kāśileṣu

Compound kāśila -

Adverb -kāśilam -kāśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria