Declension table of ?kāśikhaṇḍa

Deva

NeuterSingularDualPlural
Nominativekāśikhaṇḍam kāśikhaṇḍe kāśikhaṇḍāni
Vocativekāśikhaṇḍa kāśikhaṇḍe kāśikhaṇḍāni
Accusativekāśikhaṇḍam kāśikhaṇḍe kāśikhaṇḍāni
Instrumentalkāśikhaṇḍena kāśikhaṇḍābhyām kāśikhaṇḍaiḥ
Dativekāśikhaṇḍāya kāśikhaṇḍābhyām kāśikhaṇḍebhyaḥ
Ablativekāśikhaṇḍāt kāśikhaṇḍābhyām kāśikhaṇḍebhyaḥ
Genitivekāśikhaṇḍasya kāśikhaṇḍayoḥ kāśikhaṇḍānām
Locativekāśikhaṇḍe kāśikhaṇḍayoḥ kāśikhaṇḍeṣu

Compound kāśikhaṇḍa -

Adverb -kāśikhaṇḍam -kāśikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria