Declension table of ?kāśikavastra

Deva

NeuterSingularDualPlural
Nominativekāśikavastram kāśikavastre kāśikavastrāṇi
Vocativekāśikavastra kāśikavastre kāśikavastrāṇi
Accusativekāśikavastram kāśikavastre kāśikavastrāṇi
Instrumentalkāśikavastreṇa kāśikavastrābhyām kāśikavastraiḥ
Dativekāśikavastrāya kāśikavastrābhyām kāśikavastrebhyaḥ
Ablativekāśikavastrāt kāśikavastrābhyām kāśikavastrebhyaḥ
Genitivekāśikavastrasya kāśikavastrayoḥ kāśikavastrāṇām
Locativekāśikavastre kāśikavastrayoḥ kāśikavastreṣu

Compound kāśikavastra -

Adverb -kāśikavastram -kāśikavastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria