Declension table of ?kāśikāpriya

Deva

MasculineSingularDualPlural
Nominativekāśikāpriyaḥ kāśikāpriyau kāśikāpriyāḥ
Vocativekāśikāpriya kāśikāpriyau kāśikāpriyāḥ
Accusativekāśikāpriyam kāśikāpriyau kāśikāpriyān
Instrumentalkāśikāpriyeṇa kāśikāpriyābhyām kāśikāpriyaiḥ kāśikāpriyebhiḥ
Dativekāśikāpriyāya kāśikāpriyābhyām kāśikāpriyebhyaḥ
Ablativekāśikāpriyāt kāśikāpriyābhyām kāśikāpriyebhyaḥ
Genitivekāśikāpriyasya kāśikāpriyayoḥ kāśikāpriyāṇām
Locativekāśikāpriye kāśikāpriyayoḥ kāśikāpriyeṣu

Compound kāśikāpriya -

Adverb -kāśikāpriyam -kāśikāpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria