Declension table of ?kāśīśa

Deva

NeuterSingularDualPlural
Nominativekāśīśam kāśīśe kāśīśāni
Vocativekāśīśa kāśīśe kāśīśāni
Accusativekāśīśam kāśīśe kāśīśāni
Instrumentalkāśīśena kāśīśābhyām kāśīśaiḥ
Dativekāśīśāya kāśīśābhyām kāśīśebhyaḥ
Ablativekāśīśāt kāśīśābhyām kāśīśebhyaḥ
Genitivekāśīśasya kāśīśayoḥ kāśīśānām
Locativekāśīśe kāśīśayoḥ kāśīśeṣu

Compound kāśīśa -

Adverb -kāśīśam -kāśīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria