Declension table of ?kāśīpraghaṭṭaka

Deva

MasculineSingularDualPlural
Nominativekāśīpraghaṭṭakaḥ kāśīpraghaṭṭakau kāśīpraghaṭṭakāḥ
Vocativekāśīpraghaṭṭaka kāśīpraghaṭṭakau kāśīpraghaṭṭakāḥ
Accusativekāśīpraghaṭṭakam kāśīpraghaṭṭakau kāśīpraghaṭṭakān
Instrumentalkāśīpraghaṭṭakena kāśīpraghaṭṭakābhyām kāśīpraghaṭṭakaiḥ kāśīpraghaṭṭakebhiḥ
Dativekāśīpraghaṭṭakāya kāśīpraghaṭṭakābhyām kāśīpraghaṭṭakebhyaḥ
Ablativekāśīpraghaṭṭakāt kāśīpraghaṭṭakābhyām kāśīpraghaṭṭakebhyaḥ
Genitivekāśīpraghaṭṭakasya kāśīpraghaṭṭakayoḥ kāśīpraghaṭṭakānām
Locativekāśīpraghaṭṭake kāśīpraghaṭṭakayoḥ kāśīpraghaṭṭakeṣu

Compound kāśīpraghaṭṭaka -

Adverb -kāśīpraghaṭṭakam -kāśīpraghaṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria