Declension table of ?kāśīpati

Deva

MasculineSingularDualPlural
Nominativekāśīpatiḥ kāśīpatī kāśīpatayaḥ
Vocativekāśīpate kāśīpatī kāśīpatayaḥ
Accusativekāśīpatim kāśīpatī kāśīpatīn
Instrumentalkāśīpatinā kāśīpatibhyām kāśīpatibhiḥ
Dativekāśīpataye kāśīpatibhyām kāśīpatibhyaḥ
Ablativekāśīpateḥ kāśīpatibhyām kāśīpatibhyaḥ
Genitivekāśīpateḥ kāśīpatyoḥ kāśīpatīnām
Locativekāśīpatau kāśīpatyoḥ kāśīpatiṣu

Compound kāśīpati -

Adverb -kāśīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria