Declension table of ?kāśīnāthabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativekāśīnāthabhaṭṭaḥ kāśīnāthabhaṭṭau kāśīnāthabhaṭṭāḥ
Vocativekāśīnāthabhaṭṭa kāśīnāthabhaṭṭau kāśīnāthabhaṭṭāḥ
Accusativekāśīnāthabhaṭṭam kāśīnāthabhaṭṭau kāśīnāthabhaṭṭān
Instrumentalkāśīnāthabhaṭṭena kāśīnāthabhaṭṭābhyām kāśīnāthabhaṭṭaiḥ kāśīnāthabhaṭṭebhiḥ
Dativekāśīnāthabhaṭṭāya kāśīnāthabhaṭṭābhyām kāśīnāthabhaṭṭebhyaḥ
Ablativekāśīnāthabhaṭṭāt kāśīnāthabhaṭṭābhyām kāśīnāthabhaṭṭebhyaḥ
Genitivekāśīnāthabhaṭṭasya kāśīnāthabhaṭṭayoḥ kāśīnāthabhaṭṭānām
Locativekāśīnāthabhaṭṭe kāśīnāthabhaṭṭayoḥ kāśīnāthabhaṭṭeṣu

Compound kāśīnāthabhaṭṭa -

Adverb -kāśīnāthabhaṭṭam -kāśīnāthabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria