Declension table of ?kāśiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativekāśiṣṇu_ā kāśiṣṇu_e kāśiṣṇu_āḥ
Vocativekāśiṣṇu_e kāśiṣṇu_e kāśiṣṇu_āḥ
Accusativekāśiṣṇu_ām kāśiṣṇu_e kāśiṣṇu_āḥ
Instrumentalkāśiṣṇu_ayā kāśiṣṇu_ābhyām kāśiṣṇu_ābhiḥ
Dativekāśiṣṇu_āyai kāśiṣṇu_ābhyām kāśiṣṇu_ābhyaḥ
Ablativekāśiṣṇu_āyāḥ kāśiṣṇu_ābhyām kāśiṣṇu_ābhyaḥ
Genitivekāśiṣṇu_āyāḥ kāśiṣṇu_ayoḥ kāśiṣṇu_ānām
Locativekāśiṣṇu_āyām kāśiṣṇu_ayoḥ kāśiṣṇu_āsu

Adverb -kāśiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria