Declension table of ?kāśiṣṇu

Deva

NeuterSingularDualPlural
Nominativekāśiṣṇu kāśiṣṇunī kāśiṣṇūni
Vocativekāśiṣṇu kāśiṣṇunī kāśiṣṇūni
Accusativekāśiṣṇu kāśiṣṇunī kāśiṣṇūni
Instrumentalkāśiṣṇunā kāśiṣṇubhyām kāśiṣṇubhiḥ
Dativekāśiṣṇune kāśiṣṇubhyām kāśiṣṇubhyaḥ
Ablativekāśiṣṇunaḥ kāśiṣṇubhyām kāśiṣṇubhyaḥ
Genitivekāśiṣṇunaḥ kāśiṣṇunoḥ kāśiṣṇūnām
Locativekāśiṣṇuni kāśiṣṇunoḥ kāśiṣṇuṣu

Compound kāśiṣṇu -

Adverb -kāśiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria