Declension table of ?kāśeruyajñika

Deva

NeuterSingularDualPlural
Nominativekāśeruyajñikam kāśeruyajñike kāśeruyajñikāni
Vocativekāśeruyajñika kāśeruyajñike kāśeruyajñikāni
Accusativekāśeruyajñikam kāśeruyajñike kāśeruyajñikāni
Instrumentalkāśeruyajñikena kāśeruyajñikābhyām kāśeruyajñikaiḥ
Dativekāśeruyajñikāya kāśeruyajñikābhyām kāśeruyajñikebhyaḥ
Ablativekāśeruyajñikāt kāśeruyajñikābhyām kāśeruyajñikebhyaḥ
Genitivekāśeruyajñikasya kāśeruyajñikayoḥ kāśeruyajñikānām
Locativekāśeruyajñike kāśeruyajñikayoḥ kāśeruyajñikeṣu

Compound kāśeruyajñika -

Adverb -kāśeruyajñikam -kāśeruyajñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria