Declension table of ?kāśeruyajñika

Deva

MasculineSingularDualPlural
Nominativekāśeruyajñikaḥ kāśeruyajñikau kāśeruyajñikāḥ
Vocativekāśeruyajñika kāśeruyajñikau kāśeruyajñikāḥ
Accusativekāśeruyajñikam kāśeruyajñikau kāśeruyajñikān
Instrumentalkāśeruyajñikena kāśeruyajñikābhyām kāśeruyajñikaiḥ kāśeruyajñikebhiḥ
Dativekāśeruyajñikāya kāśeruyajñikābhyām kāśeruyajñikebhyaḥ
Ablativekāśeruyajñikāt kāśeruyajñikābhyām kāśeruyajñikebhyaḥ
Genitivekāśeruyajñikasya kāśeruyajñikayoḥ kāśeruyajñikānām
Locativekāśeruyajñike kāśeruyajñikayoḥ kāśeruyajñikeṣu

Compound kāśeruyajñika -

Adverb -kāśeruyajñikam -kāśeruyajñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria