Declension table of ?kāśaya

Deva

MasculineSingularDualPlural
Nominativekāśayaḥ kāśayau kāśayāḥ
Vocativekāśaya kāśayau kāśayāḥ
Accusativekāśayam kāśayau kāśayān
Instrumentalkāśayena kāśayābhyām kāśayaiḥ kāśayebhiḥ
Dativekāśayāya kāśayābhyām kāśayebhyaḥ
Ablativekāśayāt kāśayābhyām kāśayebhyaḥ
Genitivekāśayasya kāśayayoḥ kāśayānām
Locativekāśaye kāśayayoḥ kāśayeṣu

Compound kāśaya -

Adverb -kāśayam -kāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria