Declension table of ?kāśapharī

Deva

FeminineSingularDualPlural
Nominativekāśapharī kāśapharyau kāśapharyaḥ
Vocativekāśaphari kāśapharyau kāśapharyaḥ
Accusativekāśapharīm kāśapharyau kāśapharīḥ
Instrumentalkāśapharyā kāśapharībhyām kāśapharībhiḥ
Dativekāśapharyai kāśapharībhyām kāśapharībhyaḥ
Ablativekāśapharyāḥ kāśapharībhyām kāśapharībhyaḥ
Genitivekāśapharyāḥ kāśapharyoḥ kāśapharīṇām
Locativekāśapharyām kāśapharyoḥ kāśapharīṣu

Compound kāśaphari - kāśapharī -

Adverb -kāśaphari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria