Declension table of ?kāśaphareya

Deva

NeuterSingularDualPlural
Nominativekāśaphareyam kāśaphareye kāśaphareyāṇi
Vocativekāśaphareya kāśaphareye kāśaphareyāṇi
Accusativekāśaphareyam kāśaphareye kāśaphareyāṇi
Instrumentalkāśaphareyeṇa kāśaphareyābhyām kāśaphareyaiḥ
Dativekāśaphareyāya kāśaphareyābhyām kāśaphareyebhyaḥ
Ablativekāśaphareyāt kāśaphareyābhyām kāśaphareyebhyaḥ
Genitivekāśaphareyasya kāśaphareyayoḥ kāśaphareyāṇām
Locativekāśaphareye kāśaphareyayoḥ kāśaphareyeṣu

Compound kāśaphareya -

Adverb -kāśaphareyam -kāśaphareyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria