Declension table of ?kāśaphareya

Deva

MasculineSingularDualPlural
Nominativekāśaphareyaḥ kāśaphareyau kāśaphareyāḥ
Vocativekāśaphareya kāśaphareyau kāśaphareyāḥ
Accusativekāśaphareyam kāśaphareyau kāśaphareyān
Instrumentalkāśaphareyeṇa kāśaphareyābhyām kāśaphareyaiḥ kāśaphareyebhiḥ
Dativekāśaphareyāya kāśaphareyābhyām kāśaphareyebhyaḥ
Ablativekāśaphareyāt kāśaphareyābhyām kāśaphareyebhyaḥ
Genitivekāśaphareyasya kāśaphareyayoḥ kāśaphareyāṇām
Locativekāśaphareye kāśaphareyayoḥ kāśaphareyeṣu

Compound kāśaphareya -

Adverb -kāśaphareyam -kāśaphareyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria