Declension table of ?kāśapauṇḍra

Deva

MasculineSingularDualPlural
Nominativekāśapauṇḍraḥ kāśapauṇḍrau kāśapauṇḍrāḥ
Vocativekāśapauṇḍra kāśapauṇḍrau kāśapauṇḍrāḥ
Accusativekāśapauṇḍram kāśapauṇḍrau kāśapauṇḍrān
Instrumentalkāśapauṇḍreṇa kāśapauṇḍrābhyām kāśapauṇḍraiḥ kāśapauṇḍrebhiḥ
Dativekāśapauṇḍrāya kāśapauṇḍrābhyām kāśapauṇḍrebhyaḥ
Ablativekāśapauṇḍrāt kāśapauṇḍrābhyām kāśapauṇḍrebhyaḥ
Genitivekāśapauṇḍrasya kāśapauṇḍrayoḥ kāśapauṇḍrāṇām
Locativekāśapauṇḍre kāśapauṇḍrayoḥ kāśapauṇḍreṣu

Compound kāśapauṇḍra -

Adverb -kāśapauṇḍram -kāśapauṇḍrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria