Declension table of ?kāśaka

Deva

MasculineSingularDualPlural
Nominativekāśakaḥ kāśakau kāśakāḥ
Vocativekāśaka kāśakau kāśakāḥ
Accusativekāśakam kāśakau kāśakān
Instrumentalkāśakena kāśakābhyām kāśakaiḥ kāśakebhiḥ
Dativekāśakāya kāśakābhyām kāśakebhyaḥ
Ablativekāśakāt kāśakābhyām kāśakebhyaḥ
Genitivekāśakasya kāśakayoḥ kāśakānām
Locativekāśake kāśakayoḥ kāśakeṣu

Compound kāśaka -

Adverb -kāśakam -kāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria