Declension table of ?kāśakṛtsnī

Deva

FeminineSingularDualPlural
Nominativekāśakṛtsnī kāśakṛtsnyau kāśakṛtsnyaḥ
Vocativekāśakṛtsni kāśakṛtsnyau kāśakṛtsnyaḥ
Accusativekāśakṛtsnīm kāśakṛtsnyau kāśakṛtsnīḥ
Instrumentalkāśakṛtsnyā kāśakṛtsnībhyām kāśakṛtsnībhiḥ
Dativekāśakṛtsnyai kāśakṛtsnībhyām kāśakṛtsnībhyaḥ
Ablativekāśakṛtsnyāḥ kāśakṛtsnībhyām kāśakṛtsnībhyaḥ
Genitivekāśakṛtsnyāḥ kāśakṛtsnyoḥ kāśakṛtsnīnām
Locativekāśakṛtsnyām kāśakṛtsnyoḥ kāśakṛtsnīṣu

Compound kāśakṛtsni - kāśakṛtsnī -

Adverb -kāśakṛtsni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria