Declension table of ?kāśakṛtsnakā

Deva

FeminineSingularDualPlural
Nominativekāśakṛtsnakā kāśakṛtsnake kāśakṛtsnakāḥ
Vocativekāśakṛtsnake kāśakṛtsnake kāśakṛtsnakāḥ
Accusativekāśakṛtsnakām kāśakṛtsnake kāśakṛtsnakāḥ
Instrumentalkāśakṛtsnakayā kāśakṛtsnakābhyām kāśakṛtsnakābhiḥ
Dativekāśakṛtsnakāyai kāśakṛtsnakābhyām kāśakṛtsnakābhyaḥ
Ablativekāśakṛtsnakāyāḥ kāśakṛtsnakābhyām kāśakṛtsnakābhyaḥ
Genitivekāśakṛtsnakāyāḥ kāśakṛtsnakayoḥ kāśakṛtsnakānām
Locativekāśakṛtsnakāyām kāśakṛtsnakayoḥ kāśakṛtsnakāsu

Adverb -kāśakṛtsnakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria