Declension table of ?kāśaja

Deva

MasculineSingularDualPlural
Nominativekāśajaḥ kāśajau kāśajāḥ
Vocativekāśaja kāśajau kāśajāḥ
Accusativekāśajam kāśajau kāśajān
Instrumentalkāśajena kāśajābhyām kāśajaiḥ kāśajebhiḥ
Dativekāśajāya kāśajābhyām kāśajebhyaḥ
Ablativekāśajāt kāśajābhyām kāśajebhyaḥ
Genitivekāśajasya kāśajayoḥ kāśajānām
Locativekāśaje kāśajayoḥ kāśajeṣu

Compound kāśaja -

Adverb -kāśajam -kāśajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria